सूरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरी, [न्] पुं, (सूरः सूर्य्य उपास्यतया अस्त्य- स्येति । सूर + इनिः ।) पण्डितः । इति शब्द- रत्नावली ॥

सूरी, स्त्री, (सू + क्रिः । ङीष् ।) राजसर्षपः । इति रत्नमाला ॥ (विद्षी । इत्युणादिवृत्तौ उज्ज्वलः । ४ । ६४ ॥ * ॥ सूर्य्यस्य स्त्री । “पयोगादाख्यायाम् ।” ४ । १ । ४८ । इति ङीष् । सूर्य्यतिष्यागस्त्येति यलोपः । कुन्ती । इति व्याकरणम् ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरी¦ f. (-री) Name of the wife of the sun.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरी [sūrī], 1 N. of the wife of the sun.

N. of Kuntī, q. v.

Black mustard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरी f. N. of कुन्ती(as married to the Sun before her marriage with पाण्डु) Pa1n2. 4-1 , 48 Va1rtt. 9 Pat.

सूरी f. Un2. iv , 64 Sch.

सूरी f. TS.

सूरी See. f. of 1. सूरand 1. 2. सूरि.

"https://sa.wiktionary.org/w/index.php?title=सूरी&oldid=244185" इत्यस्माद् प्रतिप्राप्तम्