सूर्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूर् (ई) सूरी¦ r. 4th cl. (सूर्य्यते)
1. To hurt or kill.
2. To be stupid or dull.
3. To make firm.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूर् [sūr], 4 Ā. (सूर्यते)

To hurt, kill.

To make firm or be firm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूर् etc. See. शूर्, p. 1086 , col. 1.

सूर् weak form of 2. स्वर्See.

"https://sa.wiktionary.org/w/index.php?title=सूर्&oldid=505753" इत्यस्माद् प्रतिप्राप्तम्