सूर्क्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूर्क्ष्¦ r. 1st cl. (सूर्क्षति) To disregard; more properly षूर्क्ष्; also सूर्क्ष्य्, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूर्क्ष् [sūrkṣ] र्क्ष्य [rkṣya] , (र्क्ष्य) 1, 4 P. (सूर्क्षति, सूर्क्ष्यति)

To respect, honour.

To disrespect, disregard, slight.

सूर्क्ष् [sūrkṣ], 1 P. To respect, regard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूर्क्ष् or सूर्क्ष्य्cl.1 P. ( Dha1tup. xxvii , 15 ; xv , 2 ) सूर्क्षतिor ष्यति(occurring only in pres. base ; Gr. also pf. सुसूर्क्षor ष्य; fut. सूर्क्षिता, ष्यिताetc. ) ,to heed , care or trouble about( acc. or gen. ) MaitrS. Ka1t2h. GopBr. A1pS3r. ; to disrespect , slight , neglect (?) Dha1tup. [ cf. accord , to some , Lith. serge4ti Page1244,3 ; Goth. sau4rga ; Germ. Sorge ; Angl.Sax. sorh ; Eng. sorrow.]

"https://sa.wiktionary.org/w/index.php?title=सूर्क्ष्&oldid=244204" इत्यस्माद् प्रतिप्राप्तम्