सूर्यतनय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूर्यतनय/ सूर्य--तनय m. " son of the Sun " , N. of मनुMa1rkP.

सूर्यतनय/ सूर्य--तनय m. of the planet Saturn VarBr2S.

सूर्यतनय/ सूर्य--तनय m. of कर्णW.

सूर्यतनय/ सूर्य--तनय m. of सु-ग्रीवib.

"https://sa.wiktionary.org/w/index.php?title=सूर्यतनय&oldid=244356" इत्यस्माद् प्रतिप्राप्तम्