सूर्यतनया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूर्यतनया स्त्री।

यमुना

समानार्थक:कालिन्दी,सूर्यतनया,यमुना,शमनस्वसृ

1।10।32।1।2

कालिन्दी सूर्यतनया यमुना शमनस्वसा। रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका॥

पदार्थ-विभागः : नाम

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूर्यतनया/ सूर्य--तनया f. " daughter of the Sun " , the river यमुनाL.

"https://sa.wiktionary.org/w/index.php?title=सूर्यतनया&oldid=244359" इत्यस्माद् प्रतिप्राप्तम्