सूर्यपुत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूर्यपुत्र/ सूर्य--पुत्र m. patr. of the अश्विन्s MBh.

सूर्यपुत्र/ सूर्य--पुत्र m. of the planet Saturn MBh. VarBr2S.

सूर्यपुत्र/ सूर्य--पुत्र m. of यमTithya1d.

सूर्यपुत्र/ सूर्य--पुत्र m. of वरुणL.

सूर्यपुत्र/ सूर्य--पुत्र m. of कर्णW.

सूर्यपुत्र/ सूर्य--पुत्र m. of सु-ग्रीवib.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sūryaputra  : m.: = Sugrīva 3. 147. 25.


_______________________________
*2nd word in right half of page p77_mci (+offset) in original book.

Sūryaputra  : m.: See Śanaiścara.


_______________________________
*1st word in right half of page p277_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sūryaputra  : m.: = Sugrīva 3. 147. 25.


_______________________________
*2nd word in right half of page p77_mci (+offset) in original book.

Sūryaputra  : m.: See Śanaiścara.


_______________________________
*1st word in right half of page p277_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सूर्यपुत्र&oldid=446964" इत्यस्माद् प्रतिप्राप्तम्