सामग्री पर जाएँ

सूष्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूष्¦ r. 1st cl. (सूषति) To bring forth, to bear, to beget; also षूष् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूष् [sūṣ], 1 P. [सूषति] To bring forth, bear, produce, beget.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूष् (also written शूष्) cl.1 P. सूषति, to bring forth; (a child) , procreate Dha1tup. xvii , 28.

"https://sa.wiktionary.org/w/index.php?title=सूष्&oldid=505760" इत्यस्माद् प्रतिप्राप्तम्