सृङ्का

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृङ्का, स्त्री, शब्दवती रत्नमयी माला । यथा, -- “तमब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः । तवैव नाम्ना भवितायमग्निः सृङ्कां चेमामनेकरूपां गृहाण ॥” इति कठोपनिषदि प्रथमा वल्ली ॥ “सृङ्कां शब्दवतीं रत्नमयीं मालां इमामनेक- रूपां विचित्रां गृहाण स्वीकुरु । सृङ्कां वाकुत्- सितां गतिं कर्म्ममयीं गृहाण । अन्यदपि कर्म्मविज्ञानमनेकहेतुत्वात् स्वीकुर्व्वित्यर्थः ।” इत्यादिशाङ्करभाष्यम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृङ्का¦ f. (-ङ्का) A kind of garland made of jewels.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृङ्का [sṛṅkā], f.

A tinkling string of jewels; तवैव नाम्ना भवितायमग्निः सृङ्कां च मामनेकरूपां गृहाण Kaṭh.1.16.

A way, path; नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति वहवो मनुष्याः 2.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृङ्का f. (of unknown meaning) , Kat2hUp.

"https://sa.wiktionary.org/w/index.php?title=सृङ्का&oldid=245454" इत्यस्माद् प्रतिप्राप्तम्