सृणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृणिः, पुं, (सरतीति । सृ + “सृविषिभ्यां कित् ।” उणा ० ४ । ४९ । इति निः । सच कित् । णत्वञ्च ।) शत्रुः । इति शब्दमाला ॥

सृणिः, स्त्री, (सृ + निः । णत्वञ्च ।) अङ्कुशः । इत्यमरः । २ । ८ । ४१ ॥ (सृणिद्वयोरित्यणादि- वृत्तौ उज्ज्वलदत्तः ॥ तथा च शिशुपालवधे । ५ । ५ । “आरक्षमग्नमवमत्य सृणिं सिताग्र- मेकः पलायत जवेन कृतार्त्तनादः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृणि स्त्री।

गजाङ्कुशः

समानार्थक:अङ्कुश,सृणि

2।8।41।2।4

तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ शृङ्खले। अन्दुको निगडोऽस्त्री स्यादङ्कुशोऽस्त्री सृणिः स्त्रियाम्.।

सम्बन्धि1 : हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृणि¦ पु॰ सृ--निक्।

१ शत्रौ शब्दसा॰।

२ अङ्कुशास्त्रे स्त्रीअमरः। तत्र वा ङीष्। सृणीत्यपि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृणि¦ m. (-णिः)
1. An enemy.
2. The moon. mf. (-णिः or -णिः-णी) A hook used to drive an elephant. E. सृ to go, नि Una4di aff., and the vowel unchanged.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृणि [sṛṇi] णी [ṇī] का [kā], (णी) का Saliva, spittle.

कः An elephant's goad.

सृणिः [sṛṇiḥ], f.

A goad, a hook to drive an elephant; मदान्धकरिणां दर्पोपशान्त्यै सृणिः H.2.165; Śi.5.5; सृण्यग्र- सुन्दरोदग्रव्यायतश्मश्रुभीषणम् Śiva B.21.23.

A sickle.-णिः m.

An enemy.

The moon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृणि mf. (said to be fr. सृ)an elephant-goad Hcar. S3is3.

सृणि m. the moon Un2. iv , 104

सृणि m. an enemy L.

"https://sa.wiktionary.org/w/index.php?title=सृणि&oldid=505764" इत्यस्माद् प्रतिप्राप्तम्