सामग्री पर जाएँ

सृप्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृप्रः, पुं, (सृप गतौ + “स्फायितञ्चिवञ्चीति ।” उणा ० २ । १३ । इति रक् ।) चन्द्रः । इत्य- णादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृप्र¦ पु॰ सृप--क्रन्। चन्द्रे उणा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृप्र¦ m. (-प्रः) The moon. E. सृप् to go, रक् Una4di aff.; or सृप्-क्रन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृप्रः [sṛprḥ], The moon. -प्रम् Honey.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृप्र mfn. slippery , oily(See. सर्पिस्) RV.

सृप्र mfn. smooth , supple , lithesome ib.

सृप्र m. the moon L.

सृप्र n. honey L.

"https://sa.wiktionary.org/w/index.php?title=सृप्र&oldid=245610" इत्यस्माद् प्रतिप्राप्तम्