से

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


से 2. sg. A1. of1. अस्.

से m. and f( सि). n. serving L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


से न
काटा गया (इध्म), आप.श्रौ.सू. 16.1०.1 (उख्ये आदधाति); मा.श्रौ.सू. 8.1.3.28।

"https://sa.wiktionary.org/w/index.php?title=से&oldid=505766" इत्यस्माद् प्रतिप्राप्तम्