सेचक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेचकः, पुं, (सिञ्चतीति । सिच् + ण्वुल् ।) मेघः । सेककर्त्तरि, त्रि । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेचक¦ पु॰ सिञ्चति तोयेन पृथिवीम् सिच--ण्वुल्।

१ मेघे

२ सेककर्त्तरि त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेचक¦ mfn. (-क्रः-का-कं) Sprinkling, a sprinkler. m. (-कः) A cloud. E. षिच् to sprinkle, aff. ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेचक [sēcaka], a. (-चिका f.) [सिच्-ण्वुल्] Sprinkling. -कः A cloud.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेचक m. " sprinkler " , a cloud L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SECAKA : A nāga (serpent) born in the family of Dhṛtarāṣṭra. This serpent was burnt to death in the sacrificial fire of the serpent-sacrifice of Janamejaya. (M.B. Ādi Parva, Chapter 52, Verse 14).


_______________________________
*7th word in left half of page 714 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सेचक&oldid=440702" इत्यस्माद् प्रतिप्राप्तम्