सेध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेधः [sēdhḥ], 1 Going, reaching.

A tail.

धा A hedgehog.

A porcupine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेध mf( आ)n. keeping or driving away(See. गोषेधा)

सेध m. = निषेध, prohibition(See. विधिषेध)

"https://sa.wiktionary.org/w/index.php?title=सेध&oldid=245933" इत्यस्माद् प्रतिप्राप्तम्