सेर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेर¦ पु॰
“पादोनगद्यानकतुल्यटङ्कैद्वि सप्त

७२ तुल्यैः कथितो-ऽत्र सेरः। मणाभिधानं खयुगै

४० । श्च सेरैर्धान्या-दितौल्येषु तुरुष्कसंज्ञः

१ ।

१ द्व्यङ्केन्दु

१९

२ । सङ्ख्यै-र्धटकैश्च सेरस्त्रैः पञ्चभिः स्याद्धटिका च ताभिः। मणी-ऽटमिस्त्वालमगीरशाहकृतात्र संज्ञा निजराजधान्याम्” लीला॰ उक्ते मानभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेर¦ m. (-रः) A kind of measure.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेरः [sērḥ], A kind of measure (Mar शेर); it is thus defined in Līlāvatī: पादोनगद्यानकतुल्यटङ्कैर्द्विसप्ततुल्यैः कथितो$त्र सेरः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेर/ से mfn. used in explaining सीरS3Br.

"https://sa.wiktionary.org/w/index.php?title=सेर&oldid=505779" इत्यस्माद् प्रतिप्राप्तम्