सेल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेल, ऋ चालगत्योः । इति कविकल्पद्रुमः ॥ (भ्वा ० पर०-सक० सेट् ।) ऋ, असिसेलत् । इति दुर्गादासः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेल m. or n. (prob. Prakrit for शैल)a kind of weapon Ka1d. ( B. )

सेल m. a partic. high number(See. सेलु) Buddh.

"https://sa.wiktionary.org/w/index.php?title=सेल&oldid=246221" इत्यस्माद् प्रतिप्राप्तम्