सेवि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवि, क्ली, (सेव्यते लोकैरिति । सेव + इन् ।) फलविशेषः । सेओ इति हिन्दी भाषा । तत्प- र्य्यायः । वदरम् २ सिञ्चितिकाफलम् ३ मुष्टि- प्रमाणम् ४ सेवितम् ५ सेवम् ६ । अस्य गुणाः । वातपित्तहरत्वम् । गुरुत्वम् । बृंह- णत्वम् । कफकरत्वम् । वृष्यत्वम् । पाके स्वादु- रसत्वम् । हितत्यञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवि¦ न॰ सेव--कर्मणि इन्। फलभेदे (सेओ) राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवि¦ n. (-वि)
1. The jujube.
2. An apple. E. सेव-कर्मणि इन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवि [sēvi], n.

The jujube.

An apple.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवि n. the jujube(= बदर) L.

सेवि n. an apple (in this sense prob. fr. Persian सेब्) L.

सेवि in comp. for सेविन्.

"https://sa.wiktionary.org/w/index.php?title=सेवि&oldid=505785" इत्यस्माद् प्रतिप्राप्तम्