सेविका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेविका, स्त्री, मिष्टान्नविशेषः । सेओयाञि इति भाषा । यथा, -- “समितावर्त्तिकाः कृत्वा सुसूक्ष्मा यवसन्निभाः । शुष्काः क्षीरेण संसाध्या भोज्या घृतसिता- न्विताः ॥” अस्या गुणाः । “सेविका तर्पणी बल्या गुर्व्वी पित्तानिलापहा ग्राहिणी सन्धिकृद्रुच्या तां खादेन्नातिमात्रयया” इति भावप्रकाशः ॥ (दासी । भुजिष्या । इति केचित् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेविका¦ स्त्री पक्वान्नभेदे कृतान्नशब्दे

२१

२१ पृ॰ दृश्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेविका [sēvikā], 1 A maid servant.

A kind of sweetmeat (Mar. फेणी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेविका f. a partic. sweetmeat (a kind of vermicelli made of wheat-flour and boiled in milk and sugar) BhP.

"https://sa.wiktionary.org/w/index.php?title=सेविका&oldid=505786" इत्यस्माद् प्रतिप्राप्तम्