सेवित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवितः, त्रि, (सेव + क्तः ।) समुपासितगुर्व्वादिः । तत्पर्य्यायः । वरिवसितः २ वरिवस्यितः ३ उपासितः ४ उपचरितः ५ । इति शब्दरत्ना- वली ॥ आराधितः । उपभुक्तः । आश्रितः । इति सेवधात्वर्थदर्शनात् ॥ (यथा, महाभारते । १ । १७ । ६ । “काञ्चनाभरणं चित्रं देवगन्धर्व्वसेवितम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवित¦ त्रि॰ सेव--क्त।

१ आराधिते शब्दर॰।

३ आश्रिते

४ ठप-युक्ते च

५ सेविफले न॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवित¦ mfn. (-तः-ता-तं)
1. Served, obeyed, honoured, worshipped, adored.
2. Protected, preserved.
3. Pursued, practised, used.
4. [Page803-b+ 60] Infested or frequented by, inhabited. n. (-तं)
1. The jujube.
2. An apple. E. षेवृ to gratify by service, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवित [sēvita], p. p. [सेव्-क्त]

Served, attended upon, worshipped.

Followed, practised, pursued.

Frequented by, resorted to, inhabited by, haunted by; वरं वनं व्याघ्रगजादिसोवितम् Pt.5.23.

Protected, preserved.

Enjoyed, used.

Abounding in.

तम् An apple.

The jujube. -ता Service, attendance. -Comp. -मन्मथ a. addicted to love.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवित mfn. dwelt in , visited , frequented , followed , served etc. (See. सेव्)

सेवित mfn. furnished or endowed with , abounding in( comp. ) R.

सेवित n. = सेवि1 L.

"https://sa.wiktionary.org/w/index.php?title=सेवित&oldid=246369" इत्यस्माद् प्रतिप्राप्तम्