सेविन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेविन्¦ mfn. (-वी-विनी-वि)
1. Serving, obeying.
2. Pursuing, practising, using.
3. Dwelling. m. (-वी) A servant. E. षेव् to serve, णिनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेविन् [sēvin], a.

Serving, worhipping.

Following, using.

Inhabiting, dwelling.

Having sexual intercourse with.

Addicted to, fond of. -m. A servant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेविन् mfn. (only ifc. )going or resorting to , frequenting , inhabiting MBh. R. etc.

सेविन् mfn. attending on , serving , a servant Ka1lid. Kir. VarBr2S.

सेविन् mfn. honouring , revering , deferential to Mn. MBh. etc.

सेविन् mfn. having sexual intercourse with Subh.

सेविन् mfn. addicted to , fond of , enjoying , practising , employing MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=सेविन्&oldid=246386" इत्यस्माद् प्रतिप्राप्तम्