सेव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेव्यम्, क्ली, (सेव्यते इति । सेव + ण्यत् ।) वीरण- मूलम् । इत्यमरः । २ । ४ । १६४ ॥ (अस्य पर्य्यायो यथा, -- “वीरणस्य तु मूलं स्यादुशीरं नलदञ्च तत् । अमृणालञ्च सेव्यञ्च समगन्धिकमित्यपि ॥” इति भावप्रकाशे पूर्व्वखण्डे १ भागे ॥ लामज्जकम् । उशीरवत्पीतच्छवितृणविशेषः । तत्पर्य्यायो यथा, -- “लामज्जकं सुनालं स्यादमृणालं लयं लघुः । इष्टकापथकं सेव्यं नलदञावदातकम् ॥ इति च भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥ “स्यादुशोरं मृणालञ्च सेव्यं लामज्जकन्तथा ।” इति गारुडे २०८ अध्यायः ॥)

सेव्यः, पुं, (सेव्यते इति । सेव + ण्यत् ।) अश्वत्थ- वृक्षः । इति राजनिर्घण्टः ॥ हिज्जलवृक्षः । इति शब्दरत्नावली ॥

सेव्यः, त्रि, (सेवृ सेवने + ण्यत् ।) सेवार्ह्यः । इति मेदिनी ॥ (यथा, कथासरित्सागरे । ५२ । १३७ । “अहं तं सेव्यमन्येषां करिष्यामीश्वरं क्षणात् । तत्तं वृणीष्व भर्त्तारं यदि ते पुत्त्रि रोचते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेव्य नपुं।

वीरणमूलम्

समानार्थक:उशीर,अभय,नलद,सेव्य,अमृणाल,जलाशय,लामज्जक,लघुलय,अवदाह,इष्टकापथ

2।4।164।2।3

स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम्. अभयं नलदं सेव्यममृणालं जलाशयम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेव्य¦ न॰ सेव--ण्यत्।

१ वीरणमूले अमरः।

२ अश्वत्थेपु॰ राजनि॰।

३ हिज्जलद्धक्षे पु॰ शब्दर॰।

४ सेवार्हे त्रि॰।

५ वन्दावृक्षे स्त्री हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेव्य¦ mfn. (-व्यः-व्या-व्यं)
1. To be served or obeyed, to be worshipped or honoured.
2. What ought or may be practised, used, &c.
3. To be taken care of.
4. To be employed.
5. To be enjoyed. n. (-व्यं) The root of the Andropogon muricatum. m. (-व्यः) A plant, (Barring- tonia acutangula.) f. (-व्या) A parasite plant. E. षेवृ to gratify by service, ण्यत् or यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेव्य [sēvya], a. [सेव्-ण्यत्]

To be served or waited upon.

To be used or employed.

To be enjoyed.

To be taken care of or guarded.

To be studied.

To be kept or hoarded.

व्यः A master (opp. सेवक); भयं तावत् सेव्यादभिनिविशते सेवकजनम् Mu.5.12; M.4.12; Pt.1.48.

The Aśvattha tree.

A sparrow.

A kind of intoxicating drink.

व्या The parasite plant वन्दा.

A kind of wild rice. -व्यम् A kind of root.

Red sandal-wood.

Sea-salt.

Water.-Comp. -सेवकौ m. dual. master and servant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेव्य mfn. to be resorted to or frequented or inhabited by( gen. ) Hariv. Pan5cat. Katha1s.

सेव्य mfn. to be followed (as a path) Ra1jat.

सेव्य mfn. to be approached Ca1n2.

सेव्य mfn. to be waited upon or served or obeyed , a master (as opp. to " a servant ") R. Ka1lid. etc.

सेव्य mfn. to be honoured , honourable Ya1jn5. MBh. etc.

सेव्य mfn. to be enjoyed carnally Subh.

सेव्य mfn. to be practised or used or employed MBh. R. etc.

सेव्य mfn. to be studied Cat.

सेव्य mfn. to be kept or hoarded Hit.

सेव्य mfn. to be taken care of or guarded W.

सेव्य m. the अश्वत्थtree , Ficus Religiosa L.

सेव्य m. Barringtonia Acutangula L.

सेव्य m. a sparrow L.

सेव्य m. an intoxicating drink made from the blossoms of the Bassia Latifolia L.

सेव्य m. Emblic Myrobolam L.

सेव्य m. a kind of wild grain or rice L.

सेव्य n. the root of Andropogon Muricatus Sus3r.

सेव्य n. red sandal-wood L.

सेव्य n. sea-salt L.

सेव्य n. the thick middle part of curds L.

सेव्य n. water L.

"https://sa.wiktionary.org/w/index.php?title=सेव्य&oldid=246394" इत्यस्माद् प्रतिप्राप्तम्