सैरन्ध्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैरन्ध्र¦ m. (-न्ध्रः)
1. A menial servant.
2. The son of a DASYU by an AYOGAVA female: also सैरिन्ध्र |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैरन्ध्रः [sairandhrḥ] सैरिन्ध्रः [sairindhrḥ], सैरिन्ध्रः 1 A menial servant or attendant.

A mixed tribe, the offspring of a Dasyu and anAyogava female; सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे Ms.1.32.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sairandhra : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (oṣṭrāḥ puṇḍrāḥ sasairandhrāḥ) 6. 10. 56.


_______________________________
*2nd word in left half of page p924_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sairandhra : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (oṣṭrāḥ puṇḍrāḥ sasairandhrāḥ) 6. 10. 56.


_______________________________
*2nd word in left half of page p924_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सैरन्ध्र&oldid=505790" इत्यस्माद् प्रतिप्राप्तम्