सो

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोः, स्त्री, पार्व्वती । इति केचित् ॥ षोधातोः क्विप्प्रत्ययेन निष्पन्ना ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सो¦ f. (-सोः) PA4RVATI
4. E. षो to destroy aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सो [sō], 4 P. (स्यति, ससौ, असात्-असासीत्, सास्यति, सातुम्, सित; caus. साययति-ते; desid. सिषासति; pass. सीयते; the स् of सो is changed to ष् after prepositions ending in इ or उ)

To kill, destroy.

To finish, complete, bring to an end; भ्रान्तिमसाद्दमस्वसुः N.9.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सो (usually with prepositions ; See. अव-, व्य्-अव-, अध्य्-अव-सोetc. ) cl.4 P. ( Dha1tup. xxvi , 38 ) स्यति( pf. ससौaor. असात्or असासीत्etc. ) , to destroy , kill , finish Dha1tup. : Pass. सीयते( aor. असायि) , Gr. : Caus. साययतिor सापयतिib. : Desid. सिषासतिib. : Intens. सेषीयते, सासाति, सासेतिib.

सो f. ( nom. सोस्)N. of पार्वतीL.

सो = सा(f. of 6. स)+ उS3Br.

"https://sa.wiktionary.org/w/index.php?title=सो&oldid=246818" इत्यस्माद् प्रतिप्राप्तम्