सोढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोढः, त्रि, (सह मर्षणे + क्तः । “सहिवहोरोद- वर्णस्य ।” ६ । ३ । ११२ । इति अवर्णस्य ओत् ।) क्षान्तः । इत्यमरः । ३ । १ । ९७ ॥ दुःखादिसहनशीलः । इति तट्टीकायां नील- कण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोढ वि।

क्षमां_प्रापितः

समानार्थक:सोढ,क्षान्त

3।1।97।1।3

पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते। दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोढ¦ त्रि॰ सह--क्त इडभावः।

१ क्षान्ते तितिक्षिते अमरःकर्त्तरि क्त।

२ शोतादिसहनशीले त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोढ¦ mfn. (-ढः-ढा-ढं)
1. Borne, suffered, endured.
2. Patient, enduring. E. सह् to bear, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोढ [sōḍha], p. p. [सह्-क्त इडभावः]

Borne, suffered, endured, put up with &c.; see सह्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोढ overcome , conquered(See. अ-षाढ, अषाठ) RV. AV. etc.

सोढ etc. See. s.v.

सोढ mfn. (fr. 1. सह्; See. साढ)borne , suffered , endured , tolerated MBh. Ka1v. etc.

सोढ mfn. patient , enduring W.

सोढ m. N. of a minister of सोमे-श्वर(king of शाकम्बरी) Cat.

सोढ n. See. अवि-सोढ.

"https://sa.wiktionary.org/w/index.php?title=सोढ&oldid=246847" इत्यस्माद् प्रतिप्राप्तम्