सोदर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोदरः, पुं, (सह समानं उदरं यस्य । सहस्य सः ।) सहोदरः । इति शब्दरत्नावली ॥ (यथा, मनुः । ८ । २९९ । “भार्य्या पुत्त्रश्च दासश्च शिष्यो भ्राता च सोदरः । प्राप्तापराधास्ताड्याः स्यूरज्वा वेणुदलेन वा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोदर¦ पु॰ समानमुदरं यस्य समानस्य सः।

१ एकोदरभवे भ्रातरि

२ तादृशभगिन्यां स्त्री शब्दर॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोदर¦ m. (-रः) A brother of whole blood. f. (-रा) Uterine sister. E. स for समान common, same, उदर belly, or womb.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोदर [sōdara] सोदरीय [sōdarīya], सोदरीय a. [समानमुदरं यस्य समानस्य सः] Born from the same womb, uterine. -रः, -रीयः A uterine brother; मयोच्यमानं पुरुषर्षभ त्वमनन्यचित्तः सह सोदरीयैः. -रा A uterine sister.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोदर/ सो mf( ई)n. born from the same womb , co-uterine , of whole blood Mn. MBh. etc. closely allied or connected with , next of kin to( e.g. नर्मै-क-सो-दरं नवं वयः, " youth has only one brother , viz. amusement ") Katha1s.

सोदर/ सो m. (with or scil. भ्रातृ)an own brother Ya1jn5. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=सोदर&oldid=246970" इत्यस्माद् प्रतिप्राप्तम्