सामग्री पर जाएँ

सोपकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोपकारः, त्रि, उपकारविशिष्टः । उपकारेण सह वर्त्तमान इति बहुव्रीहिसमासे कृते सह- शब्दस्य सादेशेन निष्पन्नः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोपकार¦ mfn. (-रः-री-रं)
1. Equipped, stocked, furnished or provided with necessary means or implements.
2. Assisted, abetted, befriended. E. स with, उपकार an instrument or assistance.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोपकार [sōpakāra], a.

= सोपकरण.

Assisted, befriended.

Beneficial (as a deposit in pawn); न त्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्नुयात् Ms.8.143.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोपकार/ सो mfn. furnished with necessary means or implements , well equipped or stocked W.

सोपकार/ सो mfn. (a deposit in pawn) from which profit accrues , beneficial Mn. viii , 143

सोपकार/ सो mfn. assisted , befriended W.

"https://sa.wiktionary.org/w/index.php?title=सोपकार&oldid=247042" इत्यस्माद् प्रतिप्राप्तम्