सोपान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोपानम्, क्ली, (उपानमुपरिगमनं तेन सह विद्य- मानम् ।) आरोहणम् । इत्यमरः । २ । २ । १८ ॥ इष्टंकादिरचिते पयिठा इति ख्याते । देशान्तरे खडखडीति यत् प्रसिद्धम् । आरुह्यते अनेन आरोहणं अनट् । उपपूर्व्वादनितेर्भावे अल् अनेकार्थत्वादुपानं ऊर्द्धगमनं तेन सह वर्त्तते सोपानम् । सोपानसिद्धसाध्याः संवाधसमूढ- सत्राणीति दन्त्यादावुष्मविवेकः । इति भरतः ॥ किञ्च । “आरोहणश्च सोपानं पैठा इति समाह्वये । सोपाने काष्ठघटिते निःश्रेणिस्त्वधिरोहिणी ॥ निःश्रेणी स्यान्निःश्रयणी तथा निःश्रेयिणी- त्यपि ॥” इति शब्दरत्नावली ॥ (यथा, कुमारे । १ । २९ । “मध्ये न सा वेदिविलग्नमध्वा बलित्रयं चारु बभार बाला । आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोपान नपुं।

सौधाद्यारोहणमार्गः

समानार्थक:आरोहण,सोपान

2।2।18।1।2

आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी। संमार्जनी शोधनी स्यात्सङ्करोऽवकरस्तथा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोपान¦ न॰ उप--अन--भावे घञ् सह विद्यमानः उपानःउपरि गतिरनेन। आरोहणसाधने काष्ठादिनिमि(पैठा) प्रमृतौ पदार्थे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोपान¦ n. (-नं) Stairs, steps or a stair-case. E. स with, उप above, up, and अन a going.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोपानम् [sōpānam], Steps, stairs, a staricase, ladder; आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् Ku.1.39. -Comp. -पङ्क्तिः f., -पथः, -पद्धतिः f., -परंपरा, -मार्गः a flight of steps, a stair-case; वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा Me.78; समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरंपरामिव R.3.69; 6.3;16.56. -माला winding stairs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोपान n. (perhaps contracted fr. स+ उपा-यन)stairs , steps , a staircase , ladder to( gen. or comp. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=सोपान&oldid=505792" इत्यस्माद् प्रतिप्राप्तम्