सामग्री पर जाएँ

सोमनाथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सोमनाथ¦ m. (-थः)
1. Name of a celebrated Linga destroyed by Mahmud of Gazni.
2. The place where this Linga was set up.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सोमनाथ/ सोम--नाथ m. N. of various scholars Cat. Col.

सोमनाथ/ सोम--नाथ n. N. of a celebrated लिङ्गof शिवand of the place where it was set up by the god सोम(in the town described below ; it was one of the 12 great लिङ्गtemples of India held in especial veneration [See. IW. 322 n. 1 ] , and was so famed for its splendour and wealth that it attracted the celebrated Mahmud of Ghazni , A.D. 1024 , who , under pretext of destroying its idols , carried off its treasures along with its renowned gates) Vcar. Vop. Cat. Col. etc.

"https://sa.wiktionary.org/w/index.php?title=सोमनाथ&oldid=247481" इत्यस्माद् प्रतिप्राप्तम्