सोमनाथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोमनाथ¦ m. (-थः)
1. Name of a celebrated Linga destroyed by Mahmud of Gazni.
2. The place where this Linga was set up.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोमनाथ/ सोम--नाथ m. N. of various scholars Cat. Col.

सोमनाथ/ सोम--नाथ n. N. of a celebrated लिङ्गof शिवand of the place where it was set up by the god सोम(in the town described below ; it was one of the 12 great लिङ्गtemples of India held in especial veneration [See. IW. 322 n. 1 ] , and was so famed for its splendour and wealth that it attracted the celebrated Mahmud of Ghazni , A.D. 1024 , who , under pretext of destroying its idols , carried off its treasures along with its renowned gates) Vcar. Vop. Cat. Col. etc.

"https://sa.wiktionary.org/w/index.php?title=सोमनाथ&oldid=247481" इत्यस्माद् प्रतिप्राप्तम्