सामग्री पर जाएँ

सोम्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोम्य¦ f. (-म्या)
1. Worthy of Soma.
2. Offering Soma.
3. Soft, good, amiable.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोम्य [sōmya], a.

Worthy of Soma.

Offering Soma.

Resembling or shaped like Soma.

Soft, good, amiable.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोम्य mfn. offering -S सोम्य, a -S सोम्य-offerer RV. A1s3vS3r.

सोम्य mfn. consisting of or containing or connected with or belonging to सोमRV. AV. VS. Gobh.

सोम्य mfn. सोम-loving , inspired by -S सोम्यRV.

सोम्य mfn. incorrect for सौम्यSee. (also 753213 -ताf. ) Up. MBh. Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=सोम्य&oldid=248472" इत्यस्माद् प्रतिप्राप्तम्