सौकर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौकर्यम् [saukaryam], [सुकरस्य भावः कर्म वा ष्यञ्]

Hoggishness.

Ease, facility; सौकर्यं च कार्यस्यानायासेन सिद्ध्या साङ्ग- सिद्ध्या च वोध्यम्.

Practicability, feasibility.

Adroitness, skill.

An easy or extempore preparation of food or medicine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौकर्य n. hoggishness , swinishness Va1s.

सौकर्य n. (fr. सु-कर; w.r. सौकार्य)easiness of performance , practicability , facility( dat. " for greater facility " ; instr. " most easily ") Ka1v. Katha1s. etc.

सौकर्य n. adroitness MW.

सौकर्य n. easy preparation of food or medicine W.

"https://sa.wiktionary.org/w/index.php?title=सौकर्य&oldid=248653" इत्यस्माद् प्रतिप्राप्तम्