सौक्ष्म्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौक्ष्म्यम्, क्ली, सूक्ष्मता । सूक्ष्मस्य भावः इत्यर्थे ष्ण्य (ष्यञ्) प्रत्ययेन निष्पन्नम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौक्ष्म्य¦ n. (-क्ष्म्यं) Minuteness, subtilty. E. सूक्ष्म small, fine, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौक्ष्म्यम् [saukṣmyam], Minuteness, fineness, subtlety.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौक्ष्म्य n. minuteness , fineness , subtlety MaitrUp. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=सौक्ष्म्य&oldid=248699" इत्यस्माद् प्रतिप्राप्तम्