सौख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौख [saukha] प्र [pra] सुप्तिकः [suptikḥ], (प्र) सुप्तिकः [सुखसुप्तिं मुखेन शयनं पृच्छति ठञ्]

One who asks another person whether he has slept well.

A bard whose duty it is to waken a king or any other great personage with song and music; भ्रमरा... गुञ्जन्तः प्रतिकमलं प्रबभुः सौखप्रसुप्तिका इव ते Cholachampū p.29, verse 67.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौख m. patr. fr. सुख(of which it is also the वृद्धिform in comp. ) g. शिवा-दि.

"https://sa.wiktionary.org/w/index.php?title=सौख&oldid=248706" इत्यस्माद् प्रतिप्राप्तम्