सौगत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौगतः, पुं, (सुगत एव । स्वार्थे अण् ।) बुद्ध- विशेषः । तत्पर्य्यायः । शून्यवादी २ । इति हेमचन्द्रः ॥ (यथा, माघे । २ । २८ । “सर्व्वकार्य्यशरीरेषु मूक्त्वाङ्गस्कन्धपञ्चकम् । सौगतानामिवात्मान्यो नास्ति मन्त्रो मही- भृताम् ॥” सुगतसम्बन्धिनि, सुगतमताध्यायिनि च त्रि ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौगत पुं।

शून्यमतावलम्बी_नास्तिकः

समानार्थक:सौगत,शून्यवादिन्

2।7।6।4।3

धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः। दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ॥ मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि। वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि। नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः। चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ।

 : देहात्मवादिनश्चार्वाकः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौगत¦ पु॰ सुगत--एव अण्।

१ सुगते बूद्धभेदे हेमच॰ तस्येद-मुण।

२ सुगतसम्बन्धिनि त्रि॰। सुगतमत्र मधीते अण्।

३ सुगतमताध्यायिनि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौगत¦ m. (-तः)
1. A Saugata, a heretic, an atheist.
2. A Baud'dha. E. सुगत the supposed teacher of these doctrines, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौगतः [saugatḥ], A Buddhist; a follower of Sugata or Buddha; (the Buddhists are divided into four great schools; माध्यमिक, सौत्रान्तिक, योगाचार & वैभासिक); सौगतजरत्प- रिव्राजिकायास्तु कामन्दक्याः प्रथमां भूमिकां भाव एवाधीते Māl.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौगत mf( ई)n. (fr. सु-गत)Buddhistic Katha1s. Sarvad.

सौगत m. a Buddhist (said to be divided into 4 schools MWB. 157 )

सौगत m. N. of a son of धृत-राष्ट्रMBh.

"https://sa.wiktionary.org/w/index.php?title=सौगत&oldid=248761" इत्यस्माद् प्रतिप्राप्तम्