सामग्री पर जाएँ

सौचिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौचिकः, पुं, (सूच्या जीवतीति । सूची + ठक् ।) सूचीकर्म्मोपजीवी । दर्जी इति भाषा । तत्- पर्य्यायः । तुन्नवायः २ । इत्यमरः । २ । १० । ६ ॥ सूचिकः ३ सौचिः ४ सूत्रभित् ५ । इति शब्द- रत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौचिक पुं।

कञ्चुक्यादेर्निर्माता

समानार्थक:तुन्नवाय,सौचिक

2।10।6।2।4

कुम्भकारः कुलालः स्यात्पलगण्डस्तु लेपकः। तन्तुवायः कुविन्दः स्यात्तुन्नवायस्तु सौचिकः॥

वृत्ति : वस्त्रम्

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौचिक¦ पु॰ सूचीं तत्कर्मसीवनमुपजीवति ठन्। (दरजी)सीवनकारके अमरः। इन्। सौचि तथाथ शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौचिक¦ m. (-कः) A tailor. E. सूची a needle, ठक् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौचिक m. (fr. सूचि)one who lives by his needle , a tailor (in the caste system he is the son of a शौण्डिकand a कैवर्ती) Kull. on Mn. iv , 214.

"https://sa.wiktionary.org/w/index.php?title=सौचिक&oldid=248824" इत्यस्माद् प्रतिप्राप्तम्