सौति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौतिः [sautiḥ], 1 An epithet of Karṇa.

N. of a great sage; Mb.1.6.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौति m. patr. of कर्ण(so called from having been brought up by the सूतअधि- रथ; See. कर्ण) MBh.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दति
2.3.1ऐश्वर्ये
नाथति सुरति नाधते तप्यते तपति सुवति इष्टे सौति

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--सूत addressed as. Br. IV. 4. 4.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAUTI : A famous son of hermit Romaharṣaṇa. The real name of this son was Ugraśravas. This teacher is responsible for the arrangement of the Mahābhārata. in the form that we see today.

The story of Mahābhārata composed by Vyāsa and Vaiśampāyana contained only a graphic description of the battle of Bhārata. No vivid description of Śrī Kṛṣṇa born of the Yādava dynasty and of the Yādavas, was given in it. To remove this deficiency, Sauti added an appendix called ‘Harivaṁśa’ to Svargārohaṇa Parva in Mahābhārata. (For further details see under Bhārata I).


_______________________________
*10th word in left half of page 711 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सौति&oldid=440798" इत्यस्माद् प्रतिप्राप्तम्