सौत्रामणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौत्रामणी, स्त्री, (सुत्रामा इन्द्रो देवता अस्याः । सुत्रामन् + अण् । बहुलवचनात् न टिलोपः । ततः स्त्रियां ङीप् ।) यागविशेषः । यथा । अथ सौत्रामणी त्रिभिरध्यायैः प्रक्रियते । स एतं महाक्रतुमपश्यत् सौत्रामणीमिति श्रुतेः । तत्र सुरां सन्धीयते । तत्र मन्त्रः । स्वाद्वीन्त्वा स्वादुना तीव्रां तीव्रेणामृताममृतेन । मधुमती मधुमता सृजामि स~ सोमेन सोमोऽस्यश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सूत्राम्णे पच्यस्व ॥ सौत्रामण्याः ऋषिः प्रजापतिः । सुरा देवता । अनुष्टुप् छन्दः । इति यजुर्व्वेदस्य काण्व- शाखायाम् २१ अध्यायः ॥ विस्तारस्तु तत्रैव २१ । २२ । २३ । अध्यायेषु द्रष्टव्यः । योगक्रमस्तु कात्यायनसूत्रभाष्ये द्रष्टव्यः ॥ (अत्र सुरां पित्वा ब्राह्मणः पतितो न भतति । यदुक्तम् “सौत्रामण्यां कुलाचारे ब्राह्मणः प्रपिबेत् सुराम् । अन्यत्र कामतः पीत्वा पतितस्तु द्विजो भवेत् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौत्रामणी¦ स्त्री सूत्रामा{??} देवताऽस्य अण् सपूवत्वात्न टिलोवः णत्वम्। इष्टिभेदे तत्र हि सुरापानं विथ्रा-णां विहितम्।
“सौत्रामण्यां सुरां पिबेतु” श्रु{??}। स च यज्ञः ऋद्धिकामस्य ब्राह्मणस्यैव कर्त्तव्यः तत्रात्ति-काकित्रिशेपः कात्या॰ श्रौ॰

१९

१ क॰ ठक्तः।
“ब्राह्मणयज्ञःसौत्रामण्यृद्धिकामस्य” सू॰।
“ब्राह्मणग्रहणं क्षत्रियवैश्य-योर्निवृत्त्यर्थम्” कर्कः।
“अग्निचित्सोमयाजिसोमातिपूत-सोमवामिनाम्” सू॰
“एभिश्च निमित्तैः सौत्रामणी भवति। तत्राग्निचित्सोमयाजीति ग्रहणम् अग्निमतः सोम-स्याङ्ग यथा स्यादिति स हि फलवान् निष्फलीऽग्नि-रिति एवं च सत्यग्निमत्सोमयागान्वे सौत्रामणीभवति। ननु चानग्निमतोऽपि सोमस्याङ्गत्वेन सौत्रामणीश्रूयते
“सोमेनेष्ट्वा सौत्राम{??}या यजेतेति नैतदेवम्अग्निं चित्वा सौत्रामण्या यजेतेत्यस्य वाक्यस्याग्निपकरणेश्रुतत्वात् तदङ्गता युक्ता यस्य प्रकरणम तस्यान्यद्विधीय-मानं तदङ्गमेव भवतीति न्याय्यम्। मामेनेष्ट्वा सौत्रामण्यायजेतेति सौत्रामणीप्रकरणे पाठः तेन प्रस्तुतविपरिवृत्त्यासोमस्यैव सौत्रामण्यङ्गता भवति न सौत्रामण्याः सो-माङ्गता यथा
“वाजपेयेनेष्ट्वा वृहस्पतिसवेन यजेतेति” वाजपेयं प्रकृत्य विधानात् वाजपेयाङ्गता वृहस्पतिसवस्य,{??}स्माम्नानग्निमति सोमे सौत्रामणो
“सोमेनेष्ट्वा सौत्रा-मण्या यजेतेति किमर्थस्तार्हि पाठः अग्निमत् सोमस्यात-वादोऽयमित्यदोषः। यद्वाऽग्निं चित्वेत्यस्यैव शेषोऽयम्अग्निमता सोमेनेष्ट्वेत्येतदुक्तं भवति। सोमातिपूतसोत-वामिनोश्च सौत्रामणी भवति शाखान्तारश्रवणात् सो-मातिपूतः सोमवामी च ब्राह्मण एव न हि क्षत्रिय-वैश्ययोरेतद्विशेषणतिति ननु च सोमकार्य्ये तयोरमिन्यग्रोधविधानम् तेन तदातपवने यद्वमने च किमिति नभव त नेतदच वाद नाम कार्य्यापत्त्या धर्मप्राप्तिर्भवति तु[Page5337-a+ 38] चायं सोमधर्मः, किं तहिं तदतिपवने यागान्तरविधान-मिति। अग्निचितस्तु वर्णत्रयस्यापि भवति अग्निसंयोग-विधानाव। अग्निचितः तथा सोमयाजिनः तथा सोमा-तिपूतस्य तथा सोमवामिनः मुखव्यातिरिक्तेभ्यो नासिका-कर्णगुदादिछिद्रेभ्यः यस्य सोमः स्रवति स सोमातिपूतइत्युच्यते मुखेन यः सोमं वमति स सोमवाम” स॰ व्या॰।
“राज्ञोऽपरुद्धव्य च सौत्रामणी भवति” सू॰।
“दुष्टरीढर्ह-पौं आयनो रुद्ध आसेति
“तद्विधानात्। स्वराज्यात् प्राच्यावितस्य राज्ञः स्वराज्यप्राप्त्यर्थम्” कर्कः।
“अलम्पशोरपशोः” सू॰।
“सौत्रामणो भवति पशुयोग्य सन् यो नास पशून्नविन्दत सोऽलस्यशुरपशः” कर्कः।{??} सरापच्यबनप्रकारः तत्रैवोक्तः( दक्षिणेन हृत्वा। नग्नहुचूर्णनिकत्वा साश्च व्रीहि-श्यामाकौदनयोः पृथगाचामौ निषिच्य चूर्णैः सं-सृज्य निदधाति तन्मासरम्” सू॰।
“दक्षिणेन द्वरणप्रवेश्वाग्न्यगारस् नग्नहुचूणाटि कृत्वा नग्नहुः किण्वउच्यते तांश्च शष्पादींश्चूर्णयित्वा वीहिश्बामाकोदनयोःपृथगाचामौ विमिश्र्य चूर्णैः संसृज्य निदधाति तन्मासर-मुच्यते ब्रोहिस्यामाकाभ्यां च सुरा निष्पाद्यते सा चयागसाधनम्। तेन सा तद्धर्मैरभिसम्वध्यते अतस्तयो-श्चतुर्मुष्टिकग्रहणपूर्वकम् पृथगादनौ निष्पाद्येते” कर्कः।
“नग्नहुचूर्णानि कृत्वा नग्नहुशब्दार्थमाह
“सर्ज्जत्वक्त्रिफला चैव शुण्ठो चैव पुनर्नवा। चतुर्जातकसंयुक्तापिप्पली गजपिप्पनी। वंशोऽवका वृहच्छत्रा चित्रकंचेन्द्रवारुणी। अश्वगन्धां समुत्पाट्य मूलान्येतानि निर्दि-शेत्। धान्यकं च यवानीं च जीरकं कृष्णजीरकम्। द्वे हरिद्रे वचा चैव विरूढा व्रीहयो यबाः” इति। क्रयणानन्तरं तानि शष्पादीन्यादाय दक्षिणेन हृत्वा-ऽग्न्यगारं प्रवेश्य पूर्वं नग्नहुचूर्णानि कृत्वा सर्ज्जत्वगाद्यौषधानि तूष्णीं पिष्ट्वा तान् शष्यतोक्मलाजान्चूर्णीकृत्य दर्शपूर्णमासघर्मेण पात्रासादनादि श्यामाक-चतुर्मुष्टिकग्रहणपूर्वकं फलीकरणान्त समन्त्रकं कृत्वाबहुतरोदके पृथक् पृथक् चरू पक्त्वा शृतालम्भनानन्तरंतोहिश्यामाकादनयोः पृथगाचामो निषिच्य पृथग्भिन्नयोः पात्रयोश्चर्वोर्मध्यादतिरिक्तमुष्णोदकमतम्राव्य तद्दकंनग्नहुप्रभृतिभश्चतुर्भिश्चूर्णैः संसृज्य निदधाति स्थापयतितन्मासरमातस्य चर्णसंसृष्टस्याचामस्य मासरमिति संज्ञा” स॰ व्या॰
“ओदनौ चूणमासरैः संसृव्या स्वाद्वीं त्वाऽंशु-[Page5337-b+ 38] ना ते” इति त्रिरात्रं निदधाति सू॰।
“चूर्णमासरसंसृ-ष्टावोदनौ
“स्वाद्वीं त्वेति” अंशुना ते इति” मन्त्राभ्यां कुम्भ्यांप्रक्षिपति क्षित्वा च त्रिरात्रं निधेया सुरा” कर्कः।
“एवमाचामयोश्चूर्णसंसर्मानन्तरमोदनौ चतुर्भिश्चूर्णःसंसृज्य स्वाद्वीं त्वा स्वादु नेति यज॰

१९ ।


“अशुनाते यजु॰”

२० ।

२७ द्वाभ्यां मन्त्राभ्यामेकस्मिन् महतिपात्रे चूर्णसंसृष्टावोदनौ मासराभ्यां च संसृज्य त्रि-रात्रं लिदधाति सुगुप्ते देशे स्थापयति शालाया नैऋत-कोणे गत कृत्वा तत्र स्थापयतीति जीर्णः सम्प्रदायः” तिम्रो रात्रीत्यादिश्रुतेः
“एकस्याः पयसापाकृतेनाश्विनेन परिषिञ्चकि परीतोषिञ्चतति” सू॰। सुरां परिषिञ्चति
“एकस्यै॰परिषिश्चितीति” वचनात्। अश्विनाबुद्दिश्यापाल्करणं कत्त-व्यम् तञ्चापूत्वादप्रधानत्वाच पयसः अश्विभ्यामप्राकरो-मीति गोरं र्पनमात्रमेवेति सम्प्रादाया। अपर तु भर्म-वदपाकरणामच्छन्ति कक
“शष्यचूर्णानि चाविपति” सू॰
“चशब्दात् सुरायाम्” कर्कः।
“सारस्वतेन द्वयोः प्रातः” सू॰।
“प्रातःशब्देन च द्वितीयमहरमभिर्धायते तत्रापि चरात्रायेबाभिषेकः प्रथमां रात्रिं परिषिञ्चतीति प्रकृत्य
“द्वयोदुंग्धेन द्वितीयामित्याह द्वितीयाम् रातिमितिगम्यते” कर्कः।
“प्रातःशब्देन श्वोऽभिधयत” सं॰ व्या॰
“तोक्मचूर्णानि च” सू॰।
“आवपति” ऐन्द्रेणोत्तमे तितिसृणाम्” सू॰
“गवां दुग्धेनैन्द्रेण परिषिञ्चति” कर्कः उत्तमेतृतीयेऽहनि सेव्या।
“लाजचूर्णानि च” सू॰
“आवपतिअत्र चूर्णानां पथसश्च संस्कारकत्वम् साधनं तु व्राहिश्या-माकावेव अतस्तयोरेव देवतोद्देशेन ग्रहणम्” कर्कः। यजु॰

१९ अ॰ वेददोपे तु तदङ्गसुराच्यवनप्रकारः स्पष्टः दर्शितोयथा
“अथ सौत्रामणीमन्त्रास्त्रिभिरध्यायैः। ऋद्धिकाम-स्याग्निचितो मुखेतरच्छिद्रसोमवामिनो मुखेन सोम-वामिनो राज्यच्युतनृपस्य पशुकामस्य च सौत्रा-मणियागः। अजःपात्यस्थाने गोचमणि एतानिस् थाप-येत् सोम सुराविक्रयिणः क्लीवाद्वा क्रीत्वा सीयेन शष्पंक्रोत्वा ऊर्णाभिस्तोक्यान् सूत्रेण लाजान् केनचिद्द्रव्येण नग्नहुम् विरूढा व्रोहयः शष्यमु तिरूढा यवास्तोक्माः भृष्टव्रीहयो लाजाः सर्जत्वक्त्रिफलाशुण्ठीपुनर्नवाचतुर्जातकपिप्पलीनजवंशावकावृहच्छत्राचित्र{??}न्द्रवारुण्यश्वगन्धा धान्यकयनानीजीरकद्वयहरिद्राद्वयविरूढ-यवव्रीहय एकीकृता नग्नहुः। शष्पतोक्य-साम्रनम्महूत् दक्षिणद्वारेणाग्निगृहं नीत्वा संशूत्ण्य[Page5338-a+ 38] दर्शपौर्णमासधर्मेण व्रीहिश्यामाकयोश्चरू बहुजले पक्त्वाशृतालम्भनानन्तरं तयोश्चर्वोर्नःस्रावमुष्णं पृथक्पात्रयो-रादाय शष्पादिचतुर्णां चूर्णैः संसृज्य स्थापयेत् द्वयंचूर्णाचामरूपं मासराख्यम्”।
“ओदनौ चूर्णमासरैः सं-सृज्य स्वाद्वीं त्वा अशुनात इति त्रिरात्रं निदधाति” का॰एवमाचामयोश्चूर्णसंसर्गे मासरत्वनिष्पादनानन्तरमोदनौव्रीहिश्यामाकचरू चतार्भश्चूर्णैः संसृज्य स्वाद्वीं त्वेतिमन्त्रेण अंशुना ते इति विंशाध्यायसप्तविंशया ऋचाचैकस्मिन् पात्रे चूर्णसंसृष्टावोदनौ मासराभ्यां संसृज्यत्रिरात्रं शालानैरृतकोणे गर्त्तं कृत्वा तत्र स्थापयेत्। अयमर्थः चरू उद्वास्य द्वयोः पृथनाचामग्रहणम् ततःशष्पतोक्मलाजचूर्णानां पृथग् त्रिधा कृतानां तृतीयांशंद्वेधा कृत्वाचामयोः क्षिपेत् ततो नग्नहुचूर्णं द्वेधाकृत्वैकमर्धं द्विधा विभज्याचामयोः क्षिपेत्। एवंचूर्णसंसृष्टाचामयोर्मासरसंज्ञा। ततः शष्पतोक्मलाज-चूर्णानां द्वितीयं तृतीयांशं द्विधा कृत्वैकैकं भागमोद-नयोः क्षिपेत् नग्नहुचूर्णद्वितीयार्द्धं द्वेधा कृत्वौदनयोःक्षिपेत तत ओदनावेकपात्रे कृत्वा तत्राचामौ क्षिपेत् ततः
“स्वाद्वीं त्वा”
“अंशुना ते” इति मन्त्राभ्यां चूर्णमासरैः स-हौदनयोराड्वालनेन संसर्गः कार्य्यः ततस्त्रिरात्रनिधा-नम शष्पतोक्मलाजचूर्ण तृतीयांशानां प्रतिदिनं सुरायांनिवापार्थं रक्षणमिति। एकस्या पयस्यायाः कृतेनाश्वि-नेन परिषिञ्चति परीतो षिञ्चतेति शष्पचूर्णानि चावपतिस्वारस्वतेन द्वयोः प्रातस्तोक्मचूर्णानि चैन्द्रोणोत्तमेतिसृणा लाजचूर्णानि च। सायं होमान्तेऽश्विभ्या-मपाकरोमीति करेण गां स्पृष्ट्वा एकां तां दुग्ध्वा तत्-पयसाध्वर्युः सुरां सिञ्चति परीत इति मन्त्रेण। रक्षितंशष्पचूर्णार्ना तृतीयांशं सुराभाण्डे क्षिपेत्। द्वितीये-ऽह्नि निशान्ते सरस्वत्या अपाकरोमीति गावौ स्पृष्ट्वादोहितेन तयोर्दुग्धेन तेमैव मन्त्रेण सुरां सिञ्चति तोक्म-चूणीतृतायांशक्षेपश्च। तृतीयेऽह्नि रात्रौ इन्द्राय सु-त्रामणेऽपाकरोमोत तिसो गाः स्पृष्ट्वा ता दुग्धैकीकृतततपयसा सुरां सिञ्चति तेनैव मन्त्रेण तत्र लाजचूर्ण-तृतोयांशक्षेपश्चेति”। (आचामोभक्तमण्डः)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौत्रामणी¦ f. (-णी) The east.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौत्रामणी [sautrāmaṇī], 1 The east; चकोरनयनारुणा भवति दिक् च सौत्रामणी Vb.4.1.

A kind of sacrifice involving the use of wine; मुमुदे मदिरादानं वदन्नेष द्विजन्मनः । दृष्ट्वा सौत्रामणीमिष्टिं तं कुर्वन्तमदूयत ॥ N.17.182; Bhāg.1.23.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौत्रामणी f. See. below.

सौत्रामणी f. a partic. sacrifice in honour of इन्द्र( सु-त्रामन्; described as the 6th or 7th ; of the 7 हविर्-यज्ञ-संस्थाs See. ; in the S3Br. it is said that every one consecrated by the सौत्रामणिenters among the gods and is born सर्व-तनूःi.e. with his entire body ; 753393 -त्वn. S3Br. ) AV. VS. Br. S3rS. BhP.

सौत्रामणी f. N. of wk. by देव-भद्र.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sautrāmaṇī. See Soma.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौत्रामणी पु.
(सुत्राम्णः इयम्, सुत्रामन् + अण् + ङीप्) इन्द्र सुत्रामन् के लिए एक याग का नाम, आप.श्रौ.सू. 19.5.1; यह दो प्रकार का है, चरक एवं कौकिल; पहला वाला राजसूय एवं चयन का अङ्ग है। इसमें (उन) सुरा के प्यालों के लिए अतिरिक्त खर होता, जिसका पान ऋत्विजों द्वारा नहीं किया जाता एवं जिसकी आहुति ‘प्रतिप्रस्थाता’ के द्वारा अश्विनों, सरस्वती एवं इन्द्र को प्रदान की जाती है। यह चार दिन में सम्पाद्य है (3 + 1), का.श्रौ.सू. 19.1-7; द्रष्टव्य - श्रौ.को. (अं.) I.899, 943।

"https://sa.wiktionary.org/w/index.php?title=सौत्रामणी&oldid=481012" इत्यस्माद् प्रतिप्राप्तम्