सौदामनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौदामनी, स्त्री, (सुदामा मेघः पर्व्वतो वा । तेन “एकदिक् । तेनैकदिक् ।” ४ । ३ । ११२ ॥ इति अण्) विद्युत् । इत्यमरः । ३ । १ । ९ ॥ (सुदामा ऐरावतस्तस्य स्त्री सौदामनी पत्न्या- मीप् वृद्धिश्च मनीषादित्वात् । श्वेतद्विपः सुदामा चेति ऐरावतपर्य्याये त्रिकाण्डशेषः ॥ “खेऽभ्रं जगाम काञ्चन- सरसमसौदामनीलताधामास्तम् । कुवलयमयमिव सरजः सरसमसौदामनीलताधामास्तम् ॥” इति हरिप्रबोधयमकात् सौदामिनीत्यपपाठ इति मुकुटः । इति भरतः ॥ * ॥ यथा, महा- भारते । १ । १७२ । ४२ । “ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा । सौनामनीव चाब्भ्रेषु तत्रैवान्तरधीयत ॥”) अप्सरोभेदः । विद्युद्भेदः । इति मेदिनी । (यथा, भागवते । १ । ६ । २८ । “एवं कष्णमतेर्ब्रह्मन्नासक्तस्यामलात्मनः । कालः प्रादुरभूत् कार्लेतडित् सौदामनी यथा ॥” सुदामा माला तत्र भवा सौदामनी माला- कारा इत्यर्थः । सुदामा पर्व्वतः तेनैकदिगिति सूत्रेण्ण अण् स्फटिकमयपर्व्वतप्रान्तभागभवा हि विद्युदतिस्फुटा भवति । इतितट्टीकायां श्रीधर- स्वामी ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौदामनी¦ स्त्री सुदामा पर्वतभेदस्तेनैका दिक् तत्प्रान्त-मवत्वात् अण।

१ विद्युति अमरः। सा हि स्फटिक-मयस्य सदाम्रः पर्वतस्यैकदेशे जाता।

२ अपसरोभेदे चहेमच॰। सुदामा ऐरावतगजस्तस्य पत्नी ङीप्।

३ ऐरा-[Page5338-b+ 38] वतयोसिति शब्दर॰। तत्र ङीपि अतोऽल्लोपे सौदा-म्नोत्यपि शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौदामनी¦ f. (-नी)
1. Lightning.
2. A courtezan of INDRA'S heaven.
3. Part of the S4uda4man mountain. E. See the next.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौदामनी [saudāmanī] सौदामिनी [saudāminī] सौदाम्नी [saudāmnī], सौदामिनी सौदाम्नी 1 Lightning; सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीम् Me.39; सौदामिनीव जलदोदरसंधिलीना Mk.1.35; Māl.8.14.

The female of Indra's elephant.

A kind of lightning (forked one); काञ्चनाभं नभश्चक्रे विद्युत्सौदामिनी यथा Rām.7.32.56; Bhāg.1.6.28.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौदामनी f. (fr. सु-दामन्, " इन्द्र" or " a cloud ") lightning or a partic. kind of -llightning

सौदामनी f. perhaps forked -llightning( विद्युत् सौदामनी यथा, " after the manner of -fforked -llightning ") MBh. Ka1v. etc.

सौदामनी f. N. of a daughter of कश्यपand विनताVP.

सौदामनी f. of a यक्षिणीKatha1s.

सौदामनी f. of a daughter of the गन्धर्वहाहाib.

सौदामनी f. of an अप्सरस्Ba1lar.

सौदामनी f. of a sorceress Ma1lati1m.

सौदामनी f. of part of the सु-दामन्mountain( accord. to some).

"https://sa.wiktionary.org/w/index.php?title=सौदामनी&oldid=248984" इत्यस्माद् प्रतिप्राप्तम्