सौन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौन¦ mfn. (-नः-नी-नं) Belonging or relating to a slaughter-house., &c. n. (-नं) Butcher's meat. E. सना, and अण् aff. [Page806-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौन [sauna], a. (-नी f.) Relating to butchery or a slaughter-house. -नम् Butcher's meat. -नः A butcher. ˚पाल a. having a butcher for a keeper; कंसे जीवति दाशार्ह सौनपाला इवावयः Bhāg.1.38.41. -Comp. -धर्म्यम् a state of deadly hostility.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौन mfn. (fr. सूना; also written शौन)belonging or relating to a slaughter-house or to butchery etc. W.

सौन m. a butcher MBh. BhP.

सौन n. (with or scil. मांस)fresh butcher's meat Mn. Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=सौन&oldid=505806" इत्यस्माद् प्रतिप्राप्तम्