सौभग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौभग¦ n. (-गं)
1. Good luck.
2. Prosperity, wealth.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौभगम् [saubhagam], 1 Good luck, happiness.

Prosperity, riches, wealth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौभग mfn. (fr. सुभग)" auspicious " , coming from or made of the tree सु-भगCar.

सौभग m. N. of a son of बृहच्-छ्लोकBhP.

सौभग n. ( ifc. f( आ). )welfare , happiness , wealth , riches , enjoyment RV.

सौभग n. loveliness , grace , beauty BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of बृहत्श्लोक and the grandson of वामन. भा. VI. १८. 7-8.

"https://sa.wiktionary.org/w/index.php?title=सौभग&oldid=505809" इत्यस्माद् प्रतिप्राप्तम्