सौभर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौभर mf( ई)n. relating or belonging to सोभरिRPra1t.

सौभर m. a patr. of कुशिक(author of RV. x , 127 ) Anukr.

सौभर n. N. of various सामन्s A1rshBr.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAUBHARA : A fire. This agni (fire) was born from a portion of Varcas. (M.B. Vana Parva, Chapter 220, Verse 6).


_______________________________
*7th word in left half of page 710 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saubhara, ‘descendant of Sobhari,’ is the patronymic of Pathin in the Bṛhadāraṇyaka Upaniṣad.[१]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौभर न.
एक साम का नाम, पञ्च.ब्रा. 8.8.9 सा.वे. 1.4०8 पर।

  1. ii. 5, 22 (Mādhyaṃdina = ii. 6, 3 Kāṇva);
    iv. 5, 28 (Mādhyaṃdina = iv. 6, 3 Kāṇva).
"https://sa.wiktionary.org/w/index.php?title=सौभर&oldid=481015" इत्यस्माद् प्रतिप्राप्तम्