सौमिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौमिक¦ mfn. (-कः-की-कं)
1. Lunar, relating to SO4MA or the moon.
2. Performed with the Sarcostema juice, relating to it, &c. f. (-की) A sacrifice performed on the day of full-moon. E. सोम the moon, ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौमिक [saumika], a. (-की f.)

Performed with or relating to the Soma juice.

Relating to the moon, lunar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौमिक mf( ई)n. relating to सोम-juice or a सोमsacrifice , performed with सोम(with मखm. " a सोमsacrifice ") S3rS. Mn. Jaim.

सौमिक mf( ई)n. relating to -S सोमor the moon , lunar W.

सौमिक mf( ई)n. observing the चान्द्रायणvow L.

सौमिक n. a vessel for the सोम-juice L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौमिक वि.
(सोम + ठञ्) सोम-याग से सम्बद्ध प्रक्रिया (तन्त्र), श्रौ.को. (सं.) II.518।

"https://sa.wiktionary.org/w/index.php?title=सौमिक&oldid=481017" इत्यस्माद् प्रतिप्राप्तम्