सौमित्रि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौमित्रिः, पुं, (सुमित्राया अपत्यं पुमानिति । बाह्वादित्वात् । इञ् ।) लक्ष्मणः । इति शब्द- रत्नावली ॥ (यथा, रामगीतायाम् । २ । “सौमित्रिणा पृष्ट उदारबुद्धिना रामः कथाः प्राह पुरातनीः शुभाः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौमित्रि m. metron. of लक्ष्मण( du. = " -L लक्ष्मणand शत्रु-घ्न") MBh. R. etc.

सौमित्रि m. N. of a teacher Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a composer of the साम वेद। Br. II. ३५. ४४.
(II)--लक्ष्मण, met his brother राम in the R. कदली. M. २२. ५३.
"https://sa.wiktionary.org/w/index.php?title=सौमित्रि&oldid=440831" इत्यस्माद् प्रतिप्राप्तम्