सौम्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौम्यः, पुं, (सोमस्यापत्यं पुमान् । सोम + ष्यञ् । बुधग्रहः । इत्यमरः । १ । ३ । २६ ॥ (यथा, बृहत्संहितायाम् । ५ । ६० । “पश्यन् ग्रस्तं सौम्यो घृतमधुतैलक्षयाय राज्ञाञ्च ॥” सोम इव सोम्यः । ततः प्रज्ञाद्यण् ।) विप्रः । इति शब्दमाला ॥ उडुम्बरवृक्षः । इति राज- निर्घण्टः ॥ वृषकर्क्कटकन्यावृश्चिकमकरमीन- राशयः । यथा, -- “क्रूरोऽथ सौम्यः पुरषोऽङ्गना च ओजोऽथ युग्मं विषमः समश्च । चरस्थिरद्व्यात्मकनामधेया मेषादयोऽमी क्रमशः प्रदिष्टाः ॥” इति ज्योतिस्तत्त्वम् ॥ भूखण्डविशेषः । यथा, -- “गन्धर्व्वो वरुणः सौम्यो बहवः कङ्ख एव च । कुमुदश्च कसेरुश्च नागो भद्रारकस्तथा ॥ चन्द्रेन्द्रमलयाशङ्खयवाङ्गकगभस्तिमान् । ताम्राकुश्च कुमारी च तत्र द्वीपदशाष्टभिः ॥” इति शब्दमाला ॥ सौम्यकृच्छ्रव्रतम् । यथा, -- “प्राजापत्यः सान्तपनः शिशुकृच्छ्रः पराककः । अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यः कृच्छ्रातिकृ- च्छ्रकः ॥” सौम्यः सौम्यकृच्छ्रः । इति प्रायश्चित्ततत्त्वम् ॥ (पितृगणविशेषः । यथा, मनुः । ३ । १९९ । “अग्निदग्धानग्निदग्धान् काव्यान् वर्हिषदस्तथा अग्निष्वात्तांश्च सौम्यांश्च विप्राणामेव निर्द्दिशेत् ॥

सौम्यः, त्रि, (सोमो देवतास्य । सोम + “सोमात् ट्यण् ।” ४ । २ । ३० । इति ट्यण् ।) सोम- दैवतः । अनुग्रः । मनोज्ञः । इति मेदिनी ॥ (यथा रघुः । १२ । ३६ । “संरम्भं मैथिलीहासः क्षणसौम्यां निनाय ताम् । निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः ॥” भक्तः । यथा, भागवते । २ । ४ । २३ । “नमस्तस्मै भगवते वासुदेवाय वेधसे । पपुर्ज्ञानमयं सौम्या यन्मु खाम्बुरुहासवम् ॥”) भास्वरः । इति धरणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौम्य पुं।

बुधः

समानार्थक:रौहिणेय,बुध,सौम्य,अभिजात,प्राप्तरूप,स्वरूप,अभिरूप

1।3।26।1।3

रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ। तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

सौम्य वि।

सोमदैवतम्

समानार्थक:सौम्य

3।3।161।2।2

रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि। न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते॥

पदार्थ-विभागः : , द्रव्यम्

सौम्य वि।

सुन्दरम्

समानार्थक:वाम,सौम्य

3।3।161।2।2

रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि। न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते॥

पदार्थ-विभागः : , द्रव्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौम्य¦ mfn. (-म्यः-म्या or -मी-म्यं)
1. Handsome, pleasing.
2. Mild, gentle, placid.
3. Sacred or belonging to SO4MA or the moon,
4. Auspi- [Page806-b+ 60] cious. m. (-म्यः)
1. BUDHA, regent of MERCURY, and son of SO4MA or the moon.
2. One of the nine K'han4d'as or divisions of the known continent.
3. A term applied to a pupil when addressing instruction to one.
4. (In anatomy,) The blood before it receives the red particles, the serum.
5. The gastric juice. m. plu. (-म्याः)
1. Name of a class of Pitris or Manes.
2. Name of the five stars in Orion's head. f. (-म्या)
1. A shrub, (Hedysarum gangeticum.)
2. Heart-pea.
3. The Abrus precatorius.
4. The moon-plant, (Sarcos- tema acida.)
5. Zedoary, Curcuma zerumbet.)
6. Arabian jasmine. E. सोम the moon, ण्यत् or यत् aff., or ड्यण् aff., when the word takes ङीप् in the feminine form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौम्य [saumya], a. (-म्या or -म्यी f.) [सोमो देवतास्य तस्येदं वा अण्]

Relating or sacred to the moon.

Having the properties of Soma.

Handsome, lovely, charming; pleasing, agreeable.

Gentle, soft, mild, placid; संरंम्भं मैथिलीहासः क्षणसौम्यां निनाय ताम् R.12.36; सौम्यस्व- भावो$पि पृथुप्रतापः (where सौम्य means both 'gentle' and 'lunar') Bu. Ch.1.1; (the voc. सौम्य is often used in the sense of 'good sir', 'gentle sir', 'good man'; प्रीतास्मि ते सौम्य चिराय जीव R.14.59; सौम्येति चाभांष्य यथार्थवादी 14. 44; Me.51; Ku.4.35; Māl.9.25).

Auspicious.

Bright, brilliant.

Cool, moist.

Northern.

म्यः N. of Budha or the planet Mercury.

A proper epithet by which a Brāhmaṇa should be addressed; आयुष्मान् भव सौम्येति वाच्यो विप्रो$भिवादने Ms.2.125.

A Brāhmaṇa.

The Udumbara tree.

Blood before it becomes red, serum.

The gastric juice.

N. of one of the nine divisions of the earth.

An auspicious planet.

A Brāhmaṇa drinking the Soma juice.

A kind of penance (सौम्यकृच्छ्र).

An adherent, worshipper; पपुर्ज्ञानमयं सौम्या यन्मुखाम्बुरुहासवम् Bhāg. 2.4.24.

The left hand.

The month मार्गशीर्ष.

म्यम् Gentleness.

The मृगशिरस् constellation.

The left eye.

The middle of the hand.

म्या N. of Durgā.

The moon-plant.

A pearl.

The मृगशिरस् constellation. -म्यी Moon-shine. -m. pl.

N. of the five stars in Orion's head.

A particular class of Pitṛis or Manes; अग्निष्वात्तांश्च सौम्यांश्च विप्राणामेव निर्दिशेत् Me.3.199. -Comp. -उपचारः a gentle measure, mild remedy. -कृच्छ्रः, -च्छ्रम् a kind of religious penance; पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् । एकरात्रोपवासश्च कृच्छ्रः सौम्यो$यमुच्यते ॥ Y.3.321. -गन्धी the Indian white rose. -गोलः the northern hemisphere. -ग्रहः a benign or auspicious planet (as बुध, गुरु, शुक्र and चन्द्र). -धातुः the phlegmatic humour, phlegm. -नामन् a. having a pleasing or agreeable name; Ms.3.1. -वारः, -वासरः Wednesday.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौम्य mf( ईor आ)n. mf( ईlater आ; once in RV. सौम्या)n. (once in AV. सौम्य)relating or belonging to सोम(the juice or the sacrifice or the moon-god) , connected or dealing with सोम, having his nature or qualities etc. RV. etc.

सौम्य mf( ईor आ)n. cool and moist ( opp. to अग्नेय, " hot and dry ") Br. Hariv. Sus3r.

सौम्य mf( ईor आ)n. northern( एन, " to the north ") Hariv. VarBr2S.

सौम्य mf( ईor आ)n. " resembling the moon " , placid , gentle , mild( सौम्यvoc. = " O gentle Sir! " " O good Sir! " " O excellent man! " as the proper mode of addressing a Brahman Mn. ii , 125 ) S3Br. etc. etc.

सौम्य mf( ईor आ)n. auspicious (said of birds , planets etc. ; esp. of the नक्षत्रs मृग-शिरस्, चित्रा, अनुराधा, and रेवती) R. VarBr2S. Hariv. S3a1rn3gS.

सौम्य mf( ईor आ)n. happy , pleasant , cheerful MW.

सौम्य m. a सोमsacrifice L.

सौम्य m. an adherent , worshipper BhP.

सौम्य m. a Brahman L.

सौम्य m. patr. of बुधor the planet Mercury VarBr2S.

सौम्य m. of the Vedic ऋषिबुध(author of RV. x , 1 ) RAnukr.

सौम्य m. the left hand Hcat.

सौम्य m. Ficus Glomerata L.

सौम्य m. the fifteenth cubit( अरत्नि)from the bottom or the third from the top of the sacrificial post L.

सौम्य m. (in anat. ) the blood before it becomes red , serum W.

सौम्य m. the gastric juice MW.

सौम्य m. the month मार्गशीर्षHcat.

सौम्य m. N. of the 43rd (or 17th) year in the 60 years' cycle of Jupiter VarBr2S.

सौम्य m. ( pl. )the people of सोमS3a1n3khGr2.

सौम्य m. a partic. class of deceased ancestors Mn. iii , 199

सौम्य m. n. a partic. penance(See. -कृच्छ्र) Ya1jn5. Ga1rud2aP.

सौम्य m. N. of a द्वीपof the earth or of भरतवर्षPur.

सौम्य m. of the 7th astrol. युगJyot.

सौम्य n. the nature or condition of सोमAV.

सौम्य n. gentleness MBh. Pan5cat. the नक्षत्रमृग-शिरस्(presided over by the Moon) MaitrUp. Hariv. ( accord. to Ni1lak. " Wednesday ")

सौम्य n. the left eye L.

सौम्य n. the middle of the hand L.

सौम्य n. N. of the fifth मुहूर्तCat.

सौम्य n. ( scil. अद्भुत)a partic. kind of omen or prodigy (occurring in the दिवor sky) MW.

सौम्य etc. See. col. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the town of Soma visited by Arjuna in search of the dead child of the द्वारका Brahman. भा. X. ८९. ४४. [page३-706+ २५]
(II)--one of the nine divisions of भारत- वर्ष. Br. II. १६. 9; M. ११४. 8; वा. ४५. ७९; Vi. II. 3. 7.
(III)--a मुहूर्त of the night. Br. III. 3. ४३; वा. ६६. ४४.
(IV)--a son of Purindrasena (आन्ध्र). M. २७३. १०.
(V)--Budha, the son of रोहिणी; born in Nai- मिष. वा. 2. 9.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saumya is a term of affectionate address (‘my dear’) in the Upaniṣads.[१]

  1. Bṛhadāraṇyaka Upaniṣad, iii. 1, 3;
    2, 13 (varia lectia, somya);
    Chāndogya Upaniṣad, iv. 4, 4 et seq.
"https://sa.wiktionary.org/w/index.php?title=सौम्य&oldid=505813" इत्यस्माद् प्रतिप्राप्तम्