सौम्यत्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौम्यत्व¦ n. (-त्वं)
1. Beauty.
2. Gentleness, placidity. E. त्व added to सौम्य; also with तल्, सौम्यता |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौम्यत्व/ सौम्य--त्व n. gentleness , mildness Bhag. R.

सौम्यत्व/ सौम्य--त्व n. benevolence MW.

सौम्यत्व/ सौम्य--त्व n. beauty ib.

"https://sa.wiktionary.org/w/index.php?title=सौम्यत्व&oldid=249788" इत्यस्माद् प्रतिप्राप्तम्