सौर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरः, पुं, (सूरस्य सूर्य्यस्यायमिति । सूर + अण् । शनैश्चरः । इत्यमरटीकायां भरतः । १ । ३ । २६ ॥ (यथा, बृहत्संहितायाम् । १० । ४ । “बहुलास्थे पीड्यन्ते सौरेऽम्न्युपजीविन- श्चमूपाश्च ॥”) तुम्बुरुवृक्षः । इति राजनिर्घण्टः ॥ सूर्य्यैक- राशिभोगावच्छिन्नमासादिः । यथा, विष्णु- धर्म्मोत्तरम् । “आदित्यराशिभोगेन सौरो मासः प्रकीर्त्तितः ॥ विवाहादिकर्म्मसु सौरमासस्योत्तेखः कर्त्तव्यः । यथा, पितामहः । “आब्दिके पितृकृत्ये च मासश्चन्द्रमसः स्मृतः । विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः ॥” विवाहादावित्यत्रादिपदं यात्राग्रहचारपरम् । यत्कर्म्म सूर्य्यभोग्यराश्युल्लेखेन विहितं यच्च विशेष्योदगयनादिविहितं तत्परञ्च । अयनस्य सौरमासघटितत्वेन वक्ष्यमाणत्वात् । तच्च चूडोपनयनादि । विष्णुधर्म्मोत्तरम् । “अध्वायनञ्च ग्रहचारकर्म्म सौरेण मानेन सदाध्यवस्येत् । सत्रास्त्यपास्यान्यथ सावनेन लौक्यञ्च यत् स्याद्व्यवहारकर्म्म ॥” अध्वायनं अध्वगमनं यात्रति यावत् । इति ज्योतिस्तत्त्वम् ॥ * ॥ सूर्य्योपासकः । (यथा, महानिर्व्वाणतन्त्रे । ३ । १४२ । “शाक्ताः शैवा वैष्णवाश्च सौरा गाणपतास्तथा । विश विप्रेतराश्चैव सर्व्वेऽप्यत्राधिकारिणः ॥”) गुरुविशेषः । यथा, -- “गौडाः शाल्वोद्भवाः सौरा मागधाः केरला- स्तथा । कोशलाश्च दशार्णाश्च गुरवः सप्त मध्यमाः ॥” इति तन्त्रसारे १ परिच्छेदः ॥ (उपपुराणविशेषे, क्ली । यथा, देवीभागवते । १ । ३ । १५ । “सौरं पराशरप्रोक्तमादित्यञ्चातिविस्तरम् ॥” सूर्य्यसम्बन्धिनि, त्रि । यथा, -- “शैवानि गाणपत्यानि शाक्तानि वैष्णवानि च । साधनानि च सौराणि चान्यानि यानि कानि च श्रुतानि तानि देवेश तद्वक्त्रान्निःसृतानि च ॥” इति तन्त्रसारे ३ परिच्छेदः ॥ * ॥ यथा च हरिवंशे भविष्यपर्व्वणि । ४९ । ५२ । “यदा सौरं वपुरिति स्मर्त्ता स्यां जगतीपते । तदा तद्भावनायोगात् सूर्य्य एव विराजसे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौर¦ पु॰ सूरस्य इदम् सूरो देवताऽस्य वा अण्।

१ सूर्य्य-पुत्रे शनैश्वरे

२ यमे च।

३ सूर्य्यदेवताके त्रि॰ स्त्रियांङीप्। सूरेण निर्वृत्तः अण्। एकैकराशौ तदंशेषु वासूय्यगतिसाध्ये

४ दिनमासादौ त्रि॰।
“अध्वायनञ्चग्रहचारकर्म सौरेण मानेन सदाऽध्यवस्येत्” ज्यो॰ त॰।
“विवाहादौ स्मृतः सौरः” इति स्मृतिः।

५ उडुम्बरवृक्षेपु॰ राजनि॰

६ सूर्य्योपासके त्रि॰

७ गुरुभेदे
“गौडाः शाल्वोद्भवाः सौराः मागधाः कोङ्कणास्तथा। कोषलाश्च दाशा-र्ण्णाश्च गुरव! सप्त मध्यमाः” तन्त्रसा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौर¦ mfn. (-रः-री-रं)
1. Solar.
2. Celestial.
3. Spirituous. m. (-रः)
1. The planet SATURN.
2. A month, consisting of thirty rising and settings of the sun, a solar month.
3. A solar day, whilst the sun is in one degree of the ecliptic.
4. A worshipper of the sun. f. (-री) The wife of the sun. n. (-रं) Name of a collection of hymns, (taken from the Rig-Ve4da,) addressed to S4URYA. E. सुर a deity, &c., or सूर the sun, अण् aff.; or सूर्य्य the sun, ङीष् aff. for the fem. form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौर [saura], a. (-री f.) [सूरस्य इदं सूरो देवतास्य वा अण्]

Relating to the sun, solar.

Sacred or dedicated to the sun.

Worshipping the sun.

Celestial, divine.

Relating to spirituous liquor.

रः A worshipper of the sun; Mb.7.82.16.

The planet Saturn.

A solar month.

A solar day.

The plant called Tumburu.

N. of Yama, the god of death.

रम् N. of a collection of hymns (extracted from the Ṛigveda) addressed to Sūrya.

The right eye. -Comp. -नक्तम् a particular religious observance. -मासः a solar month (comprising thirty risings and settings of the sun).-लोकः the sun's sphere.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौर mfn. (fr. सुरा)consisting of spirituous liquor , S3rS.

सौर mf( ई)n. (fr. 1. सूरand सूर्य; in some meanings perhaps fr. सुर)relating or belonging or sacred to or coming from etc. the sun or the god सूर्य, solar MaitrUp. MBh. etc.

सौर mf( ई)n. celestial , divine W.

सौर m. a worshipper of the sun MBh. Prab. ( RTL. 342 )

सौर m. " son of the Sun " , N. of the planet Saturn VarBr2S.

सौर m. N. of the 20th कल्प(See. )

सौर m. a solar day (while the sun is in one degree of the ecliptic) W. a solar month (consisting of 30 risings and setting of the sun or the period during which the sun is in one sign of the zodiac) W.

सौर m. a representation of a solar zodiacal sign used at marriage ceremonies MW.

सौर m. coriander L.

सौर m. Zanthoxylon Alatum L.

सौर m. N. of a Guru MW.

सौर m. patr. of तपती(the mother of कुरु; also called वैवस्वती) MBh.

सौर m. a cow Hcat.

सौर m. Polanisia Icosandra L.

सौर n. a collection of hymns addressed to सूर्य(extracted from the ऋग्- वेद) Cat.

सौर n. the right eye Gal.

सौर n. N. of a सामन्(= बृहत्-सौर) A1rshBr.

सौर n. N. of wk. (prob. = सौर-पुराण) Kap. Sch.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the fire originating in waters; light and heat produced from; फलकम्:F1:  Br. II. २४. १२, १८; वा. ५३. 8, १३.फलकम्:/F is शुचि agni; फलकम्:F2:  Br. II. १२. 3.फलकम्:/F the Sun god. फलकम्:F3:  वा. 1. ९७.फलकम्:/F
(II)--belonging to आर्षेय pravara of भार्गवस्. M. १९५. 38
(III)--शनैस्चर born of रेवती in चाक्षुष epoch; (3/4) of बृहस्पति in extent. वा. ५३. ६७, १०९.
"https://sa.wiktionary.org/w/index.php?title=सौर&oldid=505814" इत्यस्माद् प्रतिप्राप्तम्