सामग्री पर जाएँ

सौरभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरभम्, क्ली, (सौरभमस्यास्तीति । अच् ।) कुङ्कुमम् । इति त्रिकाण्डशेषः ॥ वोलम् । इति राजनिर्घण्टः ॥ सद्गन्धः । सुरभेर्भाव इत्यर्थे ष्ण(अण्) प्रत्ययेन निष्पन्नम् ॥ (यथा, नैषधे । २ । ९२ । “सममेणमदैर्यदापणे तुलयन् सौरभलोभनिश्चलम् । पणिता न जनारवैरवै- दपि गुञ्जन्तमलिं मलीमसम् ॥” तद्विशिष्टे, त्रि । यथा, भागवते । ८ । २ । ८ । “सरित्सरोभिरच्छोदैः पुलिनैर्मणिबालुकैः । देवस्त्रीमज्जनामोदसौरभाम्ब्रनिलैर्युतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरभ¦ न॰ सुरभेर्भावः अण्।

१ सद्गन्धे सौरभमस्यास्ति अच्सुरभिरस्यास्ति अण् वा। कुङ्कुमे त्रिका॰

३ वोले चराजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरभ¦ n. (-भं)
1. Fragrance.
2. Saffron.
3. Myrrh. f. (-भी) Fragrant. E. सुरभि fragrant, अच् or अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरभ [saurabha], a. (-भी f.) [सुरभिरस्यास्ति अण्] Fragrant; देव- स्त्रीमज्जनामोदसौरभाम्ब्वनिलैर्युतः Bhāg.8.2.8.

भम् Fragrance; मधुप इव मारुते$स्मिन् मा सौरभलोभमम्बुजिनि मंस्थाः Bv. 1.18,121.

Saffron. (See grammatical note on सौरभ्य below).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरभ mfn. (fr. सु-रभि)fragrant BhP.

सौरभ mfn. descended from (the cow) सु-रभिHariv. ( v.l. सौरस)

सौरभ m. coriander Sus3r.

सौरभ m. a kind of वेसवार(See. ) L.

सौरभ n. ( ifc. f( आ). )fragrance , perfume Ka1v. Katha1s. etc.

सौरभ n. saffron L.

सौरभ n. myrrh( v.l. स्तौभक) L.

सौरभ n. N. of a सामन्La1t2y.

सौरभ n. N. of various Comms.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the kingdom to which Puramjana went with his friend अवधूत; allegorically smell. भा. IV. २५. ४८; २९. ११.

"https://sa.wiktionary.org/w/index.php?title=सौरभ&oldid=505815" इत्यस्माद् प्रतिप्राप्तम्