सौरभेयी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरभेयी, स्त्री, (सुरभेरपत्यं स्त्री । सुरभि + ढक् । ङीप् ।) नौः । इत्यमरः । २ । ९ । ॥ ३ ॥ (यथा, रघुः । २ । ३ । “निवर्त्त्य राजा दयितां दयालु- स्तां सोरभेयीं सुरभिर्यशोभिः । पयोधरीभूतचतुःसमुद्रां जुगोप् गोरूपधरामिवोर्व्वीम् ॥” अप्सरोविशेषः । यथा, महाभारते । २ । १० । ११ । “विश्वाची सहजन्या च प्रम्लोचा उर्व्वशी इरा वर्गा च सौरभेयी च समीची वुद्वुदा लता ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरभेयी स्त्री।

गौः

समानार्थक:माहेयी,सौरभेयी,गो,उस्रा,मातृ,शृङ्गिणी,अर्जुनी,अघ्न्या,रोहिणी,इडा,इला,सुरभि,बहुला

2।9।66।2।2

स तु सर्वधुरीणः स्याद्यो वै सर्वधुरावहः। माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी॥

अवयव : क्षीरशयः

पति : वृषभः

स्वामी : गवां_स्वामिः

वृत्तिवान् : गोपालः

 : श्रेष्ठा_गौः, गोभेदः, द्विवर्षा_गौः, एकवर्षा_गौः, चतुर्वर्षा_गौः, त्रिवर्षा_गौः, वन्ध्या_गौः, अकस्मात्_पतितगर्भा_गौः, कृतमैथुना_गौः, वृषयोगेन_गर्भपातिनी, गर्भग्रहणयोग्या_गौः, प्रथमं_गर्भं_धृतवती_गौः, अकोपजा_गौः, बहुप्रसूता_गौः, दीर्घकालेन_प्रसूता_गौः, नूतनप्रसूता_गौः, सुशीला_गौः, स्थूलस्तनी_गौः, द्रोणप्रिमितदुग्धमात्रा_गौः, बन्धनस्थिता_गौः, प्रतिवर्षं_प्रसवित्री_गौः, अजातशृङ्गगौः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरभेयी f. a cow ib. BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an Apsaras in the सभा of हिरण्यकशिपु. M. १६१. ७४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAURABHEYĪ : A celestial maid. For details see under Vargā.


_______________________________
*4th word in left half of page 711 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सौरभेयी&oldid=440843" इत्यस्माद् प्रतिप्राप्तम्