सौरभ्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरभ्यम्, क्ली, (सुरभेर्भावः । सुरभि + व्यञ् ।) मनोज्ञत्वम् । सौगन्धम् । (यथा, आर्य्यासप्त- शत्याम् । २१३ । “गुणविधृता सखि तिष्टसि तथैव देहेन किन्तु हृदयं ने । हृतममुना मालायाः समीरणेनेव सौरभ्यम् ॥”) गुणगौरवम् । इति मेदिनी ॥

सौरभ्यः, पुं, (सौरभ्यं गुणगौरवमस्यास्तीति । अच् ।) कुबेरः । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरभ्य¦ n. (-भ्यं)
1. Pleasingness, agreeableness, beauty.
2. Fragrance, odour.
3. Fame, character, reputation of learning or other merit. m. (-भ्यः) KUVE4RA. E. सुरभि fragrant, pleasing, and ण्यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरभ्यः [saurabhyḥ], N. of Kubera; L. D. B.

सौरभ्यम् [saurabhyam], 1 Fragrance, odour, sweet scent; सौरभ्यं भुवनत्रये$पि विदितम् Bv.1.38; पुनाना सौरभ्यैः G. L.43; R. 5.69.

Agreeableness, beauty.

Good character, reputation, glory, fame. [Dr. Kṣitīśachandra Chatterjee writes in Mañjūṣā, "Like चापल and चापल्य, both सौरभ and सौरभ्य are found in Sanskrit, but Pāṇini has made provision for both चापल and चापल्य by including the word चपल both in the युवादि group and in the ब्राह्मणादि group. सुरभि is included in neither of these groups but comes under the purview of the rule इगन्ताच्च लघुपूर्वात् and so the only form sanctioned by Pāṇini is सौरभ. It would appear that सौरभ्य came into use later on after the analogy of सौगन्ध्य.]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरभ्य n. fragrance , sweet-scentedness , odour (met. = " universal diffusion ") Ka1v. Sus3r. BhP.

सौरभ्य n. pleasingness , beauty L.

सौरभ्य n. good character , fame L.

सौरभ्य n. w.r. for सौरत्य

सौरभ्य m. N. of कुबेरL.

"https://sa.wiktionary.org/w/index.php?title=सौरभ्य&oldid=249967" इत्यस्माद् प्रतिप्राप्तम्