सौराष्ट्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौराष्ट्री, स्त्री, (सुराष्ट्रे भवा । अण् । ङीष् ।) सौराष्ट्रदेशीयसुगन्धिमृत्तिका । तत्पर्य्यायः । पार्व्वती २ काशी ३ मृत्स्रा ४ काक्षी ५ पर्पटी ६ । इति रत्नमाला ॥ कालिका ७ सती ८ । इति हेमचन्द्रः ॥ अस्या गुणाः । कफपित्तवीसर्पव्रणनाशित्वम् । इति राजवल्लभः ॥ राजनिर्घण्टोक्तगुणपर्य्यायौ तुवरीशब्दे द्रष्टव्यौ ॥

"https://sa.wiktionary.org/w/index.php?title=सौराष्ट्री&oldid=178875" इत्यस्माद् प्रतिप्राप्तम्