सौवर्चल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौवर्चल नपुं।

मधुरलवणम्

समानार्थक:सौवर्चल,अक्ष,रुचक

2।9।43।1।1

सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके। मत्स्यण्डी फाणितं खण्डविकारः शर्करा सिता॥

पदार्थ-विभागः : पक्वम्

सौवर्चल नपुं।

स्वर्जिकाक्षारः

समानार्थक:स्वर्जिकाक्षार,कापोत,सुखवर्चक,सौवर्चल,रुचक

2।9।109।2।1

पाक्योऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः। सौवर्चलं स्याद्रुचकं त्वक्क्षीरी वंशरोचना॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौवर्चल¦ पु॰ सुवर्चलदेशे भवम् अण्। कृष्णलवणे अमरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौवर्चल [sauvarcala], a. (-ली f.) Coming from the country called सुवर्चल q. v.

लम् Sochal salt; सौवर्चलं यवक्षारं सर्जिकां च हरीतकीम् Śiva B.3.17.

Natron.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौवर्चल mfn. (fr. सु-वर्चल, or ला)belonging to or coming from सु-वर्चलMW.

सौवर्चल n. (or m.) sochal salt (prepared by boiling down soda with emblic myrobalan) Kaus3. Sus3r. etc.

सौवर्चल n. natron. alkali L.

"https://sa.wiktionary.org/w/index.php?title=सौवर्चल&oldid=250231" इत्यस्माद् प्रतिप्राप्तम्