सौविद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौविदः, पुं, (सुष्ठु वेत्तीति । सु + विद + कः । ततः प्रज्ञाद्यण् ।) अन्तःपुररक्षकः । इत्यमरः । २ । ८ । ८ ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौविद पुं।

अन्तःपुरस्य_रक्षाधिकारी

समानार्थक:सौविदल्ल,कञ्चुकिन्,स्थापत्य,सौविद

2।8।8।2।4

अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः। सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते॥

स्वामी : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौविद¦ पु॰ सुवेत्ति सु + विदं--क स्वार्थेऽण्। अन्तःपुररक्षके अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौविद¦ m. (-दः) A guard or attendant of the women's apartments. E. सुविद the same, and अण् pleonasm; or सुविद् a woman, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौविदः [sauvidḥ] सौविदल्लः [sauvidallḥ] सौविदल्लकः [sauvidallakḥ], सौविदल्लः सौविदल्लकः An attendant on the women's apartments; राज्ञीर्नरापनयनाकुलसौविदल्लाः Śi.5.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौविद m. (fr. सुविद)a guard or attendant on the women's apartments L.

"https://sa.wiktionary.org/w/index.php?title=सौविद&oldid=505817" इत्यस्माद् प्रतिप्राप्तम्